वाक्य अभ्यास-1

 #onlineसंस्कृतशिक्षणम्_फेसबुक_समूह

सुभाषस्य गृहं गतवान् अहम् ।

= सुभाष के घर मैं गया। 


सः मोदकम् अखादयत्।

= उसने लड्डू खिलाया ।


अनन्तरं देवेशस्य गृहं गतवान् अहम् ।

= उसके बाद देवेश के घर गया। 


सः नारिकेलम् अखादयत्।

= उसने नारियल खिलाया। 


अनन्तरम् अर्चनायाः गृहं गतवान् अहम् ।

= उसके बाद अर्चना के घर गया। 


सा मोमकम् अखादयत्।

= उसने पेड़ा खिलाया।


अनन्तरम् सुमित्रायाः गृहं गतवान् अहम् ।

= उसके बाद सुमित्रा के घर गया। 


सा सैंयावम् अखादयत्।

= उसने हलुआ खिलाया।


अधुना किमपि खादतुं न इच्छामि।

= अब कुछ नहीं खाना चाहता हूँ। 


अधुना गृहम् आगत्य तक्रं पिबामि।

= अभी घर आकर छाछ पी रहा हूँ।

--------

#onlineसंस्कृतशिक्षणम्_फेसबुक_समूह


अद्य केशवः अनुपस्थितः आसीत्। 

= आज केशव अनुपस्थित था। 


किमर्थम् ? 

= क्यों ? 


अद्य केशवस्य मातुः स्वास्थ्यं सम्यक् नास्ति।

= आज केशव की माता जी का स्वास्थ्य ठीक नहीं है। 


केशवः मातरं चिकित्सालयं नीतवान्। 

= केशव माँ को चिकित्सालय ले गया था। 


केशवः श्वः अपि न आगमिष्यति।

= केशव कल भी नहीं आएगा। 


अद्य विशाखा अनुपस्थिता आसीत्। 

= आज विशाखा अनुपस्थित थी। 


किमर्थम् ? = क्यों / किसलिये ? 


विशाखायाः भ्राता विदेशतः आगतवान् अस्ति। 

= विशाखा का भाई विदेश से आया है। 


विशाखा भ्रातुः स्वागतार्थं गृहे अस्ति।

= विशाखा भाई का स्वागत करने के लिये घर में है। 


विशाखा परश्वः आगमिष्यति। 

= विशाखा परसों आएगी।

Comments

Popular posts from this blog

तुलसी पूरब पाप ते* *हरि चर्चा न सुहात ।*

संस्कृत की प्रसिद्ध लोकोक्तियाँ*

हिन्दुओ सावधान! नकली शंकराचार्य से बचें*