वाक्य अभ्यास-1
#onlineसंस्कृतशिक्षणम्_फेसबुक_समूह
सुभाषस्य गृहं गतवान् अहम् ।
= सुभाष के घर मैं गया।
सः मोदकम् अखादयत्।
= उसने लड्डू खिलाया ।
अनन्तरं देवेशस्य गृहं गतवान् अहम् ।
= उसके बाद देवेश के घर गया।
सः नारिकेलम् अखादयत्।
= उसने नारियल खिलाया।
अनन्तरम् अर्चनायाः गृहं गतवान् अहम् ।
= उसके बाद अर्चना के घर गया।
सा मोमकम् अखादयत्।
= उसने पेड़ा खिलाया।
अनन्तरम् सुमित्रायाः गृहं गतवान् अहम् ।
= उसके बाद सुमित्रा के घर गया।
सा सैंयावम् अखादयत्।
= उसने हलुआ खिलाया।
अधुना किमपि खादतुं न इच्छामि।
= अब कुछ नहीं खाना चाहता हूँ।
अधुना गृहम् आगत्य तक्रं पिबामि।
= अभी घर आकर छाछ पी रहा हूँ।
--------
#onlineसंस्कृतशिक्षणम्_फेसबुक_समूह
अद्य केशवः अनुपस्थितः आसीत्।
= आज केशव अनुपस्थित था।
किमर्थम् ?
= क्यों ?
अद्य केशवस्य मातुः स्वास्थ्यं सम्यक् नास्ति।
= आज केशव की माता जी का स्वास्थ्य ठीक नहीं है।
केशवः मातरं चिकित्सालयं नीतवान्।
= केशव माँ को चिकित्सालय ले गया था।
केशवः श्वः अपि न आगमिष्यति।
= केशव कल भी नहीं आएगा।
अद्य विशाखा अनुपस्थिता आसीत्।
= आज विशाखा अनुपस्थित थी।
किमर्थम् ? = क्यों / किसलिये ?
विशाखायाः भ्राता विदेशतः आगतवान् अस्ति।
= विशाखा का भाई विदेश से आया है।
विशाखा भ्रातुः स्वागतार्थं गृहे अस्ति।
= विशाखा भाई का स्वागत करने के लिये घर में है।
विशाखा परश्वः आगमिष्यति।
= विशाखा परसों आएगी।
Comments
Post a Comment