नमः संस्कृताय-जल के 100 पर्याय

 एकदन्ताय विद्महे....

संस्कृत में  जल के लिए 100 शब्द है।

अर्णः, क्षोदः, क्षद्म, नभः, अम्मः, कवन्धम्, सलिलम्, वाः, वनम्, घृतम, मधु, पुरीषम्, पिप्पलम्, क्षीरम्, विषम्, रेतः, कशः, जन्मः बृबूकम, बुसम्, तुग्र्या बुर्बुरम्, सुक्षेम, धरुणम्, सुरा, अररिन्दानि, ध्वस्मन्वत्, जामि, आयुधानि, क्षपः आहिः, अक्षरम्, स्त्रोतः, तृप्तिः, रसः, उदकम्, पयः, सरः, भषजम्, सहः, शवः, यहः, ओजः, सुखम्, क्षत्रम्, आवयाः, शुभम्, यादुः, भूतम, भुवनम्, भविष्यत्, आपः, महत्, व्योम, यशः महः, सर्णीकम्, स्वृतीकम्, सतीनम्, गहनम्, गभीरम्, गम्भरम्, ईम, अन्नम्, हविः, सद्म, सदनम्, ऋतम्, योनिः, ऋतस्य योनिः, सत्यम्, नीरम्, रयिः, सत्, पूर्णम्, सर्वम, अंक्षितम्, बर्हिः, नाम, सर्पिः, अपः, पवित्रम्, अमृतम्, इन्दुः, हेम, स्वः, सर्गाः, शम्बरम्, अम्वम्, वपुः, अम्बु, तोयम्, तूयम्, कृपीटम, शुक्रम्, तेजः, स्वधा, वारि, जलम्, एवं जलाषम्।

Comments

Popular posts from this blog

तुलसी पूरब पाप ते* *हरि चर्चा न सुहात ।*

संस्कृत की प्रसिद्ध लोकोक्तियाँ*

हिन्दुओ सावधान! नकली शंकराचार्य से बचें*