वाक्य अभ्यास-2
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
#onlineसंस्कृतशिक्षणम्_फेसबुक_समूह
श्रेष्ठी देवप्रकाशः एक-लक्ष रूप्यकाणि अददत्
= सेठ देवप्रकाश ने एक लाख रूपए दिये ।
माता रजनीदेवी एकपञ्चाशत-सहस्त्र रुप्यकाणि अददत्
= माता रजनीदेवी ने इक्यावन हजार दिये ।
सत्कार्ये सर्वे दानं ददति
= सत्कार्य में सभी दान दे रहे हैं ।
भवन्तः / भवत्यः अपि ददतु ।
= आप सभी भी दीजिये ।
हरिदासः पञ्चविंशति-सहस्त्र रुप्यकाणि ददाति
= हरिदास पच्चीस हजार दे रहे हैं ।
रामेश्वरः एकादश-सहस्त्र रुप्यकाणि अयच्छत्
= रामेश्वर ने ग्यारह हजार दिये
(तदानीम् एकः निर्धनः आगच्छति
= तभी एक निर्धन आता है । )
* मम अपि एकादश-रुप्यकाणि लिखतु
= मेरे भी ग्यारह रुपये लिखिये ।
* मम पार्श्वे केवलं एतावद् एव धनम् अस्ति
= मेरे पास केवल इतना ही धन है ।
* मम नाम अपि मा वदतु ।
= मेरा नाम भी मत बोलिये ।
* निर्धनानां विद्यार्थीनां कृते दानं स्वीक्रियते खलु !
= निर्धन विद्यार्थियों के लिये दान लिया जा रहा है न !
Comments
Post a Comment