वाक्य अभ्यास-2

 संस्कृत वाक्य अभ्यासः  

~~~~~~~~~~~~ 

#onlineसंस्कृतशिक्षणम्_फेसबुक_समूह


श्रेष्ठी देवप्रकाशः एक-लक्ष रूप्यकाणि अददत् 

= सेठ देवप्रकाश ने एक लाख रूपए दिये ।


माता रजनीदेवी एकपञ्चाशत-सहस्त्र रुप्यकाणि अददत् 

= माता रजनीदेवी ने इक्यावन हजार दिये । 


सत्कार्ये सर्वे दानं ददति 

= सत्कार्य में सभी दान दे रहे हैं । 


भवन्तः / भवत्यः अपि ददतु ।

= आप सभी भी दीजिये । 


हरिदासः पञ्चविंशति-सहस्त्र रुप्यकाणि ददाति 

= हरिदास पच्चीस हजार दे रहे हैं । 


रामेश्वरः एकादश-सहस्त्र रुप्यकाणि अयच्छत् 

= रामेश्वर ने ग्यारह हजार दिये 


(तदानीम् एकः निर्धनः आगच्छति 

 = तभी एक निर्धन आता है । ) 


* मम अपि एकादश-रुप्यकाणि लिखतु 

  = मेरे भी ग्यारह रुपये लिखिये । 


* मम पार्श्वे केवलं एतावद् एव धनम् अस्ति 

  = मेरे पास केवल इतना ही धन है । 


* मम नाम अपि मा वदतु ।

  = मेरा नाम भी मत बोलिये ।  


* निर्धनानां विद्यार्थीनां कृते दानं स्वीक्रियते खलु !

  = निर्धन विद्यार्थियों के लिये दान लिया जा रहा है न !

Comments

Popular posts from this blog

तुलसी पूरब पाप ते* *हरि चर्चा न सुहात ।*

संस्कृत की प्रसिद्ध लोकोक्तियाँ*

हिन्दुओ सावधान! नकली शंकराचार्य से बचें*