स्वदिनचर्यायाःवाक्यानि

नमो नमः महोदया 
सुप्रभातं

मम् नाम सुमन केशरवानी। 

१.भवती भोजनस्य अन्ते किम् करोति? 
अहम् भोजनस्य अन्ते दन्तकुर्चाः करोमि। 
२.सः भोजनस्य अन्ते किम् खादति? 
सः भोजनस्य अन्ते क्षीरं खादति। 
३. माता भोजनस्य अन्ते किम् करोति? 
माता भोजनस्य अन्ते सर्वेजनाः मिष्ठानं ददाति। 
४.शिक्षिका सम्भाषणस्य अन्ते किम् करोति? 
शिक्षिका सम्भाषणस्य अन्ते शान्ति मत्रं वदति। 
५. पितुः भोजनस्य अन्ते किम् करोति? 
पितुः भोजनस्य अन्ते भ्रमणं करोति। 

        बहु   किञ्चित
१.माता बहु कार्यं करोति। 
२.पितामही किञ्चित कार्यं करोति। 
३. कोरोनाकालपूर्वे भक्ताः बहु मन्दिरं गच्छन्ति। 
४.कोरोनाकाले किञ्चित जनः मन्दिरं गच्छति। 
५. गजः बहु जलं पिबति। 
६. कुक्कुरः किञ्चित जलं पिबति। 
७.बालकः बहु खादति। 
८.वृद्धः किञ्चित खादति ।
९.अहम् बहु कोलाहलं करोमि। 
९०.मम् भगिन्याः किञ्चित कोलाहलं करोति। 

           एव
१.अहम् गृहतः सार्ध नववादने विद्यालयं एव गच्छामि। 
२. माता प्रातः पञ्चवादने एव उत्तिष्ठती। 
३. पितामही भोजनस्य अन्ते शयनम एव करोति। 
४. अहम् विद्यालयतः गृहं एव आगच्छामि। 
५.पितुःकार्यालयतः आपणं एव गच्छति।

        पञ्चमी विभक्ति 
१.अहम् गृहतः प्रयागराजं गच्छामि प्रयागराजतः विद्यालयं गच्छामि विद्यालयतः मित्रं गृहे गच्छामि मित्रः गृहस्य पुनः गृहम् आगच्छामि। 
२.पितुः गृहतः कार्यालयं गच्छति कार्यालयतः आपणं गच्छति आपणतः वित्तकोषं गच्छति वित्तकोषतः चिकित्सालयं गच्छति चिकित्सालयतः गृहः आगच्छामि।

Comments

Popular posts from this blog

तुलसी पूरब पाप ते* *हरि चर्चा न सुहात ।*

संस्कृत की प्रसिद्ध लोकोक्तियाँ*

हिन्दुओ सावधान! नकली शंकराचार्य से बचें*