शास्त्रानुसारं नववर्षस्य आरम्भ:
धर्म-शास्त्रानुसारं नववर्षस्य आरम्भ: चैत्रमासस्य शुक्लपक्षे भवति -
तत्र सन्ति अनेकानि कारणानि ।
१. पुष्पिता फलिताश्च भवन्ति वृक्षा: ।
२. नवरात्रस्य प्रथमं दिनम् ।
३.भगवत: श्रीरामचन्द्रस्य राज्याभिषेक: ।
४. विक्रमादित्यस्य अखण्डराज्यस्य स्थापनम् ।
५. युधिष्ठिरस्य राज्याभिषेक:
इदानीं नववर्षस्य आचरणे नास्ति किमपि वैज्ञानिकं कारणम् ।
उक्तं च -
चैत्रे मासे जगद् ब्रह्मा ससर्ज प्रथमेsहनि ।
शुक्लपक्षे समग्रे तु सदा सूर्योदये सति।।
According to the scriptures, the beginning of the new year takes place in the Shukla paksha of Chaitra month, in which there are many reasons.
1.The new flower leaves appear in the tree..
2.Coronation of Shri Ramchandra.
3.Navaratri is the first day.
4.Vikramaditya established his kingdom.
5.Yudhisthira's coronation was.
There is no scientific reason for celebrating New Year at this time.
Comments
Post a Comment