समयलेखनम्

1. कः समयः? 
अष्ट वादनम् ( ०८:००)।
2.कः समयः? 
नव वादनम् ( ०९:००)।
3.कः समयः? 
दश वादनम् ( १०:००)। 
4.कः समयः ।
एकादश वादनम् ( ११:००)।
5.कः समयः ?
द्वादश वादनम्(१२:००)। 

6.कः समयः? 
पञ्चाधिक् एकवादनम् (०१:०५) ।
7.कः समयः? 
पञ्चाधिक् द्वेवादनम् (०२:०५)। 
8.कः समयः? 
पञ्चाधिक त्रिवादनम् (०३:०५)। 

9.कः समयः ?
दशाधिकत्रिवादनम् (०३:१०)।
10.कः समयः? 
दशाधिकचतुर्रवादनम् (०४:१०)। 
11.कः समयः 
दशाधिकपञ्चवादनम् (०५:१०)। 

12.कःसमयः? 
सपादपञ्चवादनम् (०५:१५)।
13.कः समयः? 
सपादषट्वादनम् (०६:१५)।
14.कः समयः? 
सपादसप्तवादनम् (०७:१५)।

15. कः समयः? 
सार्धअष्टवादनम् (०८:३०)।
16.कः समयः? 
सार्धनववादनम् (०९:३०)।
17. कः समयः? 
सार्धदशवादनम् (९०:३०)।

18.कः समयः? 
पादोनपञ्चवादनम् (०५:४५)।
19.कः समयः? 
पादोनषट्वादनम् (०६:४५)।
20.कः समयः? 
पादोननववादनम् (०९:४५))।

Comments

Popular posts from this blog

तुलसी पूरब पाप ते* *हरि चर्चा न सुहात ।*

संस्कृत की प्रसिद्ध लोकोक्तियाँ*

हिन्दुओ सावधान! नकली शंकराचार्य से बचें*