समयलेखनम्
1. कः समयः?
अष्ट वादनम् ( ०८:००)।
2.कः समयः?
नव वादनम् ( ०९:००)।
3.कः समयः?
दश वादनम् ( १०:००)।
4.कः समयः ।
एकादश वादनम् ( ११:००)।
5.कः समयः ?
द्वादश वादनम्(१२:००)।
6.कः समयः?
पञ्चाधिक् एकवादनम् (०१:०५) ।
7.कः समयः?
पञ्चाधिक् द्वेवादनम् (०२:०५)।
8.कः समयः?
पञ्चाधिक त्रिवादनम् (०३:०५)।
9.कः समयः ?
दशाधिकत्रिवादनम् (०३:१०)।
10.कः समयः?
दशाधिकचतुर्रवादनम् (०४:१०)।
11.कः समयः
दशाधिकपञ्चवादनम् (०५:१०)।
12.कःसमयः?
सपादपञ्चवादनम् (०५:१५)।
13.कः समयः?
सपादषट्वादनम् (०६:१५)।
14.कः समयः?
सपादसप्तवादनम् (०७:१५)।
15. कः समयः?
सार्धअष्टवादनम् (०८:३०)।
16.कः समयः?
सार्धनववादनम् (०९:३०)।
17. कः समयः?
सार्धदशवादनम् (९०:३०)।
18.कः समयः?
पादोनपञ्चवादनम् (०५:४५)।
19.कः समयः?
पादोनषट्वादनम् (०६:४५)।
20.कः समयः?
पादोननववादनम् (०९:४५))।
Comments
Post a Comment