वाक्यविन्यास-विना /सह

 नमो नमः महोदया 
शुभ मध्याह्नम्

मम् नाम सुमन केशरवानी। 

            सह
१.माता केन सह मन्दिरं गमिष्यति? 
माता पुत्रेण सह मन्दिरं गमिष्यति। 
२.रामः केन सह वनं गतवान्? 
रामः सीता लक्ष्मणेन्  च सह वनम् गतवान्। 
३. माता केन सह वार्तालापं करोति? 
माता अनुजेन् सह वार्तालापं करोति।
४. भवती केन सह विद्यालयं गच्छति? 
अहम् सख्या सह विद्यालयं गच्छामि। 
५. भवान् केन सह ध्यानम् करोति? 
अहम् रामेण सह ध्यानम् करोमि। 
६. गणेशः केन सह खादति? 
गणेशः प्रकाशेन् सह खादति। 
७. अनुजः केन सह आपणम् गच्छति? 
अनुजः भगिन्याः सह आपणम् गच्छति। 

      विना 
१.  भवान् केन विना न पठति? 
अहम् पुस्तकेन् विना न पठामि ।
२.भवती केन विना मन्दिरं न गच्छति? 
अहम् भगिन्याः विना मन्दिरं न गच्छामि। 
३.सःकेन विना भोजनं न करोति? 
सः राहुलेन् विना भोजनं न करोति। 
४. सा केन विना दुग्धम् न पिबति? 
सा चाकलेहेन् विना दुग्धम् न पिबति। 
५. राधा केन विना नृत्यम् न करोति? 
राधा कृष्णेन् विना नृत्यम् न करोति। 
६. केन विना जीवनं न भवति? 
जलेन विना जीवनं न भवति। 
७. केन विना सफलता न मिलति? 
परिश्रमेन् विना सफलता न मिलति। 
८.केन विना परीक्षे प्रथम्  श्रेणीः उत्तीर्ण न भवति?
परिश्रमः अभ्यासेन् च विना परीक्षे प्रथम् श्रेणीः उत्तीर्ण न भवति। 

          वर्णः 
१. मम् गृहस्य हरितवर्णः अस्ति। 
२. किञ्चित् कपोतः श्वेतवर्णस्य भवति ।
३. मम् दूरवाणीं नीलवर्णः अस्ति। 
४.काकः न नमो नमः महोदया 
सुप्रभातं 

मम् नाम सुमन केशरवानी। 

१.यदि निद्रा आगच्छति चेत प्रकोष्ठे गच्छामि नो चेत न गच्छामि। 
२.यदि पठितुम इच्छति चेत पुस्तकालये गच्छति नो चेत न गच्छति। 
३.यदि आवश्यक वस्तुनि क्रेतुम इच्छति चेत आपणं गच्छति नो चेत न गच्छति। 
३.यदि स्नानं इच्छामि चेत स्नानगृहे गच्छामि नो चेत न गच्छामि। 
४.यदि संस्कृत भाषायां वार्तालाप कर्तं इच्छामि चेत अभ्यासं 
करोमि नो चेत न करोमि। 
५.यदि भ्रमित इच्छति चेत उद्याने गच्छति नो चेत न गच

Comments

Popular posts from this blog

तुलसी पूरब पाप ते* *हरि चर्चा न सुहात ।*

संस्कृत की प्रसिद्ध लोकोक्तियाँ*

हिन्दुओ सावधान! नकली शंकराचार्य से बचें*