अथ मंगलाचरणम्🌻
*मंगलाचरण*
1-- *कठोपनिषद्*
ऊँ सह नाववतु ।सह नौ भुनक्तु ।सह वीर्य करवावहै।तेजस्वी नावधीतमस्तु ।मा विदिषावहै ।
ऊँ शान्तिः !शान्तिः!!शान्तिः!!!
*(ऊँ शब्द परब्रहा का वाचक है ।अतएव मांगलिक है*)
2-- *अभिज्ञानशाकुन्तलम्*
या सृष्टिः====वस्ताभिरिष्टाभीरीशः।।---स्रग्धरा छन्द ,, अनुप्रास एंव समासोक्ति अलंकार , *आशीर्वादात्मक* मंगलाचरण , अष्टमूर्ति भगवान *शिव* की स्तुति ।अष्टपदात्मिका पत्रलवी नामक नान्दी।
3- *कादम्बरी*
रजोजुषे जन्मनि सत्ववृत्तये स्थितौ प्रजानां प्रलये तमः स्पृशे।
अजाय सर्गस्थितनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः।।
*नमस्कारात्मक* मंगलाचरण , त्रिगुणमय परब्रहा की स्तुति , *वंशस्थ छन्द*
4- *किरातार्जुनीयम्*
श्रियः कुरुणामधिपस्य=====दैतवने वनेचरः।।
*वस्तुनिर्देशात्मक* मंगलाचरण लक्ष्मी की स्तुति , *वंशस्थ* छन्द।
5- *उत्तररामचरितम्*
इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे।विन्देम देवतां वाचममृतामात्मनः।।
*नमस्कारात्मक* मंगलाचरण स्तुति *सरस्वती(वाक् देवी)*
द्वादश पद नान्दी का प्रयोग , *पथ्यावक्त्र* छन्द , *श्लेष* अलंकार।
6-- *शिशुपालवधम्*
श्रियः पतिः===गर्भाड्गभुवं मुनिं हरिः।।
*वस्तुनिर्देशात्मक*
मंगलाचरण *श्रियः* पद मंगलार्थक है। *वंशस्थ* छन्द अनुप्रास अलंकार ।
7- *नैषधीयचरितम्*
निपीय यस्य क्षितिरक्षिणः कथा तथाद्रियन्ते न बुधास्सुधामपि।
नलः सितच्छत्रिकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलाः।।
*वस्तुनिर्देशात्मक* मंगलाचरण ।नायक नल की कथा रूप मंगल कामना । *वंशस्थ* छन्द रुपक अलंकार ।
8- *स्वप्नवासवदत्तम्
उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम्।पद्यावतीपूर्णौ वसन्तकम्रौ भुजौ पाताम्।।
*आशीर्वादात्मक* मंगलाचरण।स्तुति *बलराम*
*अष्टपदा पत्रावली नान्दी आर्या छन्द श्लेष अलंकार*
9- *मुद्राराक्षस*
धन्या केयं स्थिता ते शिरसि शशिकला कीं नु नामैतदस्या ,नामैवास्यास्तदेत्परिचितमपि तेविस्मृतं कस्य हेतोः ।नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्देव्या निहोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः।। *1/1।।*
पादस्याविर्भवन्ति===दुःखनृतम्।। *1/2।।*
मंगलाचरण के दोनो पद्यो में भगवान *शिव की स्तुति की गयी है । *आशीर्वादात्मक* मंगलाचरण है अष्टपदा तथा पत्रावली नान्दी भी है।
10- *दशकुमारचरितम्*
ब्रह्माण्डच्छत्रदण्ड शतधृतिभवमम्भोरुहो नालदण्डः क्षोणोनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः।
*आशीर्वादात्मक* मंगलाचरण। भगवान *वामन* की आराधना ।
11- *रघुवंशम्*
वागर्थाविव सम्पृक्तौ वागर्थप्रत्तये।जगतः पितरौ वन्दे पार्वती परमेश्वरौ।।
*नमस्कारात्मक* मंगलाचरण । *शिव और पार्वती की स्स्तुति* अनुष्टुप छन्द
12- *महाभारत*
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
नर नारायण और *सरस्वती को नमस्कार
Comments
Post a Comment