अथ मंगलाचरणम्🌻

*मंगलाचरण*
1--   *कठोपनिषद्*

ऊँ सह नाववतु ।सह नौ भुनक्तु ।सह वीर्य करवावहै।तेजस्वी नावधीतमस्तु ।मा विदिषावहै ।
ऊँ शान्तिः !शान्तिः!!शान्तिः!!!
*(ऊँ शब्द परब्रहा का वाचक है ।अतएव मांगलिक है*)



2-- *अभिज्ञानशाकुन्तलम्*

या सृष्टिः====वस्ताभिरिष्टाभीरीशः।।---स्रग्धरा छन्द ,, अनुप्रास एंव समासोक्ति अलंकार , *आशीर्वादात्मक* मंगलाचरण , अष्टमूर्ति भगवान *शिव* की स्तुति ।अष्टपदात्मिका पत्रलवी नामक नान्दी।

3- *कादम्बरी*

रजोजुषे  जन्मनि सत्ववृत्तये स्थितौ प्रजानां प्रलये तमः स्पृशे।
अजाय सर्गस्थितनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः।।
*नमस्कारात्मक* मंगलाचरण , त्रिगुणमय परब्रहा की स्तुति , *वंशस्थ छन्द*

4- *किरातार्जुनीयम्*

श्रियः कुरुणामधिपस्य=====दैतवने वनेचरः।।
*वस्तुनिर्देशात्मक* मंगलाचरण लक्ष्मी की स्तुति , *वंशस्थ* छन्द।

5- *उत्तररामचरितम्* 

इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे।विन्देम देवतां वाचममृतामात्मनः।।
*नमस्कारात्मक* मंगलाचरण स्तुति *सरस्वती(वाक् देवी)*
द्वादश पद नान्दी का प्रयोग , *पथ्यावक्त्र* छन्द , *श्लेष* अलंकार।


6-- *शिशुपालवधम्*

श्रियः पतिः===गर्भाड्गभुवं मुनिं हरिः।।
*वस्तुनिर्देशात्मक*
मंगलाचरण *श्रियः* पद मंगलार्थक है। *वंशस्थ* छन्द अनुप्रास अलंकार ।

7- *नैषधीयचरितम्*

निपीय यस्य क्षितिरक्षिणः कथा तथाद्रियन्ते न बुधास्सुधामपि।
नलः सितच्छत्रिकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलाः।।
*वस्तुनिर्देशात्मक* मंगलाचरण ।नायक नल की कथा रूप मंगल कामना । *वंशस्थ* छन्द रुपक अलंकार ।



8- *स्वप्नवासवदत्तम्

उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम्।पद्यावतीपूर्णौ वसन्तकम्रौ भुजौ पाताम्।।
*आशीर्वादात्मक* मंगलाचरण।स्तुति *बलराम* 
*अष्टपदा पत्रावली नान्दी आर्या छन्द श्लेष अलंकार*

9- *मुद्राराक्षस*

धन्या केयं स्थिता ते शिरसि शशिकला कीं नु नामैतदस्या ,नामैवास्यास्तदेत्परिचितमपि तेविस्मृतं कस्य हेतोः  ।नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्देव्या निहोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः।। *1/1।।*
पादस्याविर्भवन्ति===दुःखनृतम्।। *1/2।।*
मंगलाचरण के दोनो पद्यो में भगवान *शिव की स्तुति की गयी है । *आशीर्वादात्मक* मंगलाचरण है अष्टपदा तथा पत्रावली नान्दी भी है।

10- *दशकुमारचरितम्*

ब्रह्माण्डच्छत्रदण्ड शतधृतिभवमम्भोरुहो नालदण्डः क्षोणोनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः।
*आशीर्वादात्मक* मंगलाचरण। भगवान *वामन* की आराधना ।

11- *रघुवंशम्*

वागर्थाविव सम्पृक्तौ वागर्थप्रत्तये।जगतः पितरौ वन्दे पार्वती परमेश्वरौ।।
*नमस्कारात्मक* मंगलाचरण । *शिव और पार्वती की स्स्तुति*  अनुष्टुप छन्द


12- *महाभारत*

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
नर नारायण और *सरस्वती को नमस्कार

Comments

Popular posts from this blog

तुलसी पूरब पाप ते* *हरि चर्चा न सुहात ।*

संस्कृत की प्रसिद्ध लोकोक्तियाँ*

हिन्दुओ सावधान! नकली शंकराचार्य से बचें*