Posts

Showing posts from December, 2020

तुलसी पूरब पाप ते* *हरि चर्चा न सुहात ।*

*तुलसी  पूरब पाप ते*           *हरि चर्चा न सुहात ।* *जैसे ज्वरके जोरसे*         *भूख  बिदा  हो  जात ॥* *जब ज्वर (बुखार) का जोर होता है तो अन्न अच्छा नहीं लगता । उसको अन्नमें भी गन्ध आती है । जैसे भीतरमें बुखारका जोर होता है तो अन्न अच्छा नहीं लगता, वैसे ही जिसके पापोंका जोर ज्यादा होता है, वह भजन कर नहीं सकता, सत्संगमें जा नहीं सकता ।* *इसलिये सज्जनो ! एक बातपर ध्यान दें । जो भाई सत्संगमें रुचि रखते हैं, सत्संगमें जाते हैं, नाम लेते हैं, जप करते हैं, उन पुरुषोंको मामूली नहीं समझना चाहिये । वे साधारण आदमी नहीं हैं । वे भगवान्‌का भजन करते हैं, शुद्ध हैं और भगवान्‌के कृपा-पात्र हैं ।*  *परन्तु जो भगवान्‌की तरफ चलते हैं, उनको अपनी बहादुरी नहीं माननी चाहिये कि हम बड़े अच्छे हैं । हमें तो भगवान्‌की कृपा माननी चाहिये, जिससे हमें सत्संग, भजन-ध्यानका मौका मिलता है ।*  *हमें ऐसा समझना चाहिये कि ऐसे कलियुगके समयमें हमें भगवान्‌की बात सुननेको मिलती है, हम भगवान्‌का नाम लेते हैं, हमपर भगवान्‌की बड़ी कृपा है ।* *जैसे नदीका...

संगणक-विषयक-शब्दावली

संगणक-विषयक-शब्दावली (1)ID.— परिचयपत्रम् (2)Data – टंकितांश: (3) Edit – सम्पादनम् (4)Keyboard – कुंचिपटलम् (5) Timeline – समयरेखा  (6) Login – प्रवेश: (7)Share - वितरणम्, प्रसारणम् (8) Laptop – अंकसंगणकम् (9) Search - अन्वेषणम् (10)Default - पूर्वनिविष्ठम् (11)Input – निवेश: (12)Output - फलितम्  (13)Block – अवरोध: (14)Display – प्रदर्शनम् / विन्यास: (15)Wallpaper - भीत्तिचित्रम् (16)Theme – विषयवस्तु: (17)User – उपभोक्ता (18) Smart phone - कुशलदूरवाणी (19)Tag - चिह्नम् (20)Setup – प्रतिष्ठितम् (21)Install - प्रस्थापना / प्रतिस्थापनम् (22)Privacy - गोपनीयता  (23)Manual – हस्तक्रिया  (24)Accessibility - अभिगम्यता (25)Error – त्रुटि:  (26)Pass word – गूढशब्द: (27) Code no. - कूटसंख्या (28) Pen drive - स्मृतिशलाका (1.) क्लास रूमः--कक्ष्या (2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका, (3.) बेंच (बैठने की)---दीर्घपीठिका, (4.) मेज---उत्पीठिका, (5.) कुर्सीः--आसन्दः, (6.) बैगः--स्यूतः, (7.) किताब--पुस्तकम्, (8.) कलम--लेखनी (कलमः), (9.) लडकी--बाला या बालिका, (10.) लडका--बा...

शास्त्रानुसारं नववर्षस्य आरम्भ:

धर्म-शास्त्रानुसारं नववर्षस्य आरम्भ: चैत्रमासस्य शुक्लपक्षे भवति - तत्र सन्ति अनेकानि कारणानि । १. पुष्पिता फलिताश्च भवन्ति वृक्षा: । २. नवरात्रस्य प्रथमं दिनम् । ३.भगवत: श्रीरामचन्द्रस्य राज्याभिषेक: । ४. विक्रमादित्यस्य अखण्डराज्यस्य स्थापनम् । ५. युधिष्ठिरस्य राज्याभिषेक:  इदानीं नववर्षस्य आचरणे नास्ति किमपि वैज्ञानिकं कारणम् ।    उक्तं च - चैत्रे मासे जगद् ब्रह्मा ससर्ज प्रथमेsहनि । शुक्लपक्षे समग्रे तु सदा सूर्योदये सति।। According to the scriptures, the beginning of the new year takes place in the Shukla paksha of Chaitra month, in which there are many reasons. 1.The new flower leaves appear in the tree.. 2.Coronation of Shri Ramchandra. 3.Navaratri is the first day. 4.Vikramaditya established his kingdom. 5.Yudhisthira's coronation was. There is no scientific reason for celebrating New Year at this time.

विभिन्न संस्थाओं के संस्कृत में ध्येय वाक्य

संस्कृत का विरोध करने वाले एक एक कर पढे कि संस्कृत भारत की नीव है . विभिन्न संस्थाओं के संस्कृत ध्येय वाक्य :-- भारत सरकार --        " सत्यमेव जयते " लोक सभा --        " धर्मचक्र प्रवर्तनाय " उच्चतम न्यायालय --        " यतो धर्मस्ततो जयः " आल इंडिया रेडियो --           " सर्वजन हिताय सर्वजनसुखाय " दूरदर्शन --        " सत्यं शिवम् सुन्दरम " गोवा राज्य --        " सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्। " भारतीय जीवन बीमा निगम --        " योगक्षेमं वहाम्यहम् " डाक तार विभाग --        " अहर्निशं सेवामहे " श्रम मंत्रालय --        " श्रम एव जयते " भारतीय सांख्यिकी संस्थान --        " भिन्नेष्वेकस्य दर्शनम् " थल सेना --        " सेवा अस्माकं धर्मः " वायु सेना --        " नभःस्पृशं दीप्तम् " जल सेना --        " शं नो वर...

समयलेखनम्

1. कः समयः?  अष्ट वादनम् ( ०८:००)। 2.कः समयः?  नव वादनम् ( ०९:००)। 3.कः समयः?  दश वादनम् ( १०:००)।  4.कः समयः । एकादश वादनम् ( ११:००)। 5.कः समयः ? द्वादश वादनम्(१२:००)।  6.कः समयः?  पञ्चाधिक् एकवादनम् (०१:०५) । 7.कः समयः?  पञ्चाधिक् द्वेवादनम् (०२:०५)।  8.कः समयः?  पञ्चाधिक त्रिवादनम् (०३:०५)।  9.कः समयः ? दशाधिकत्रिवादनम् (०३:१०)। 10.कः समयः?  दशाधिकचतुर्रवादनम् (०४:१०)।  11.कः समयः  दशाधिकपञ्चवादनम् (०५:१०)।  12.कःसमयः?  सपादपञ्चवादनम् (०५:१५)। 13.कः समयः?  सपादषट्वादनम् (०६:१५)। 14.कः समयः?  सपादसप्तवादनम् (०७:१५)। 15. कः समयः?  सार्धअष्टवादनम् (०८:३०)। 16.कः समयः?  सार्धनववादनम् (०९:३०)। 17. कः समयः?  सार्धदशवादनम् (९०:३०)। 18.कः समयः?  पादोनपञ्चवादनम् (०५:४५)। 19.कः समयः?  पादोनषट्वादनम् (०६:४५)। 20.कः समयः?  पादोननववादनम् (०९:४५))।

वाक्यविन्यास-विना /सह

 नमो नमः महोदया  शुभ मध्याह्नम् मम् नाम सुमन केशरवानी।              सह १.माता केन सह मन्दिरं गमिष्यति?  माता पुत्रेण सह मन्दिरं गमिष्यति।  २.रामः केन सह वनं गतवान्?  रामः सीता लक्ष्मणेन्  च सह वनम् गतवान्।  ३. माता केन सह वार्तालापं करोति?  माता अनुजेन् सह वार्तालापं करोति। ४. भवती केन सह विद्यालयं गच्छति?  अहम् सख्या सह विद्यालयं गच्छामि।  ५. भवान् केन सह ध्यानम् करोति?  अहम् रामेण सह ध्यानम् करोमि।  ६. गणेशः केन सह खादति?  गणेशः प्रकाशेन् सह खादति।  ७. अनुजः केन सह आपणम् गच्छति?  अनुजः भगिन्याः सह आपणम् गच्छति।        विना  १.  भवान् केन विना न पठति?  अहम् पुस्तकेन् विना न पठामि । २.भवती केन विना मन्दिरं न गच्छति?  अहम् भगिन्याः विना मन्दिरं न गच्छामि।  ३.सःकेन विना भोजनं न करोति?  सः राहुलेन् विना भोजनं न करोति।  ४. सा केन विना दुग्धम् न पिबति?  सा चाकलेहेन् विना दुग्धम् न पिबति।  ५. राधा केन विना नृत्यम् न करोत...

स्वदिनचर्यायाःवाक्यानि

नमो नमः महोदया  सुप्रभातं मम् नाम सुमन केशरवानी।  १.भवती भोजनस्य अन्ते किम् करोति?  अहम् भोजनस्य अन्ते दन्तकुर्चाः करोमि।  २.सः भोजनस्य अन्ते किम् खादति?  सः भोजनस्य अन्ते क्षीरं खादति।  ३. माता भोजनस्य अन्ते किम् करोति?  माता भोजनस्य अन्ते सर्वेजनाः मिष्ठानं ददाति।  ४.शिक्षिका सम्भाषणस्य अन्ते किम् करोति?  शिक्षिका सम्भाषणस्य अन्ते शान्ति मत्रं वदति।  ५. पितुः भोजनस्य अन्ते किम् करोति?  पितुः भोजनस्य अन्ते भ्रमणं करोति।          बहु   किञ्चित १.माता बहु कार्यं करोति।  २.पितामही किञ्चित कार्यं करोति।  ३. कोरोनाकालपूर्वे भक्ताः बहु मन्दिरं गच्छन्ति।  ४.कोरोनाकाले किञ्चित जनः मन्दिरं गच्छति।  ५. गजः बहु जलं पिबति।  ६. कुक्कुरः किञ्चित जलं पिबति।  ७.बालकः बहु खादति।  ८.वृद्धः किञ्चित खादति । ९.अहम् बहु कोलाहलं करोमि।  ९०.मम् भगिन्याः किञ्चित कोलाहलं करोति।             एव १.अहम् गृहतः सार्ध नववादने विद्यालयं एव गच्छामि।  २....

अभ्यास पुस्तकम्-संस्कृतम् यूट्यूबवीडियो

 अभ्यासपुस्तकम् 1 https://youtu.be/1WwNpNqsbwY अभ्यासपुस्तकम् 2 https://youtu.be/j0BKI17X8UE अभ्यासपुस्तकम् 3 https://youtu.be/biO5Ej9H-bI अभ्यासपुस्तकम् 4 https://youtu.be/XuWcuGcA68Y अभ्यासपुस्तकम् 5 https://youtu.be/8fHA5c5dtpA अभ्यासपुस्तकम् 6 https://youtu.be/Ndl7rbHILg0 अभ्यासपुस्तकम् 7 https://youtu.be/OUYtamhTKv8 अभ्यासपुस्तकम् 8 https://youtu.be/3GMzt0Lmhgo अभ्यासपुस्तकम् 9 https://youtu.be/OQtBR6LZCW4 अभ्यासपुस्तकम् 10 https://youtu.be/6bAVUI3CQq8 अभ्यासपुस्तकम् 11 https://youtu.be/6vM8Hm-0GQg अभ्यासपुस्तकम् 12 https://youtu.be/83UZQMO_oBY अभ्यासपुस्तकम् 13 https://youtu.be/2YpQ1PtEDsc अभ्यासपुस्तकम् 14 https://youtu.be/3YIS05zOsMI अभ्यासपुस्तकम् 15 https://youtu.be/WPc6IwD7rH8 अभ्यासपुस्तकम् 16 https://youtu.be/hsVk9i9v1Vs अभ्यासपुस्तकम् 17 https://youtu.be/btNu4dj_IBY ----' *संस्कृत भारती दिल्ली द्वारा संचालित पाणिनि अष्टाध्यायी की स्वाध्याय शाला*   *प्रथमं दिनम्*  https://youtu.be/nkW55Pg61HA *द्वितीयं दिनम्*  https://youtu.be/A07ulwICM2g *तृतीयदिनम्* ht...

वाक्य अभ्यास-2

 संस्कृत वाक्य अभ्यासः   ~~~~~~~~~~~~  #onlineसंस्कृतशिक्षणम्_फेसबुक_समूह श्रेष्ठी देवप्रकाशः एक-लक्ष रूप्यकाणि अददत्  = सेठ देवप्रकाश ने एक लाख रूपए दिये । माता रजनीदेवी एकपञ्चाशत-सहस्त्र रुप्यकाणि अददत्  = माता रजनीदेवी ने इक्यावन हजार दिये ।  सत्कार्ये सर्वे दानं ददति  = सत्कार्य में सभी दान दे रहे हैं ।  भवन्तः / भवत्यः अपि ददतु । = आप सभी भी दीजिये ।  हरिदासः पञ्चविंशति-सहस्त्र रुप्यकाणि ददाति  = हरिदास पच्चीस हजार दे रहे हैं ।  रामेश्वरः एकादश-सहस्त्र रुप्यकाणि अयच्छत्  = रामेश्वर ने ग्यारह हजार दिये  (तदानीम् एकः निर्धनः आगच्छति   = तभी एक निर्धन आता है । )  * मम अपि एकादश-रुप्यकाणि लिखतु    = मेरे भी ग्यारह रुपये लिखिये ।  * मम पार्श्वे केवलं एतावद् एव धनम् अस्ति    = मेरे पास केवल इतना ही धन है ।  * मम नाम अपि मा वदतु ।   = मेरा नाम भी मत बोलिये ।   * निर्धनानां विद्यार्थीनां कृते दानं स्वीक्रियते खलु !   = निर्धन विद्यार्थियों के लिये दान लिया ...

वाक्य अभ्यास-1

 #onlineसंस्कृतशिक्षणम्_फेसबुक_समूह सुभाषस्य गृहं गतवान् अहम् । = सुभाष के घर मैं गया।  सः मोदकम् अखादयत्। = उसने लड्डू खिलाया । अनन्तरं देवेशस्य गृहं गतवान् अहम् । = उसके बाद देवेश के घर गया।  सः नारिकेलम् अखादयत्। = उसने नारियल खिलाया।  अनन्तरम् अर्चनायाः गृहं गतवान् अहम् । = उसके बाद अर्चना के घर गया।  सा मोमकम् अखादयत्। = उसने पेड़ा खिलाया। अनन्तरम् सुमित्रायाः गृहं गतवान् अहम् । = उसके बाद सुमित्रा के घर गया।  सा सैंयावम् अखादयत्। = उसने हलुआ खिलाया। अधुना किमपि खादतुं न इच्छामि। = अब कुछ नहीं खाना चाहता हूँ।  अधुना गृहम् आगत्य तक्रं पिबामि। = अभी घर आकर छाछ पी रहा हूँ। -------- #onlineसंस्कृतशिक्षणम्_फेसबुक_समूह अद्य केशवः अनुपस्थितः आसीत्।  = आज केशव अनुपस्थित था।  किमर्थम् ?  = क्यों ?  अद्य केशवस्य मातुः स्वास्थ्यं सम्यक् नास्ति। = आज केशव की माता जी का स्वास्थ्य ठीक नहीं है।  केशवः मातरं चिकित्सालयं नीतवान्।  = केशव माँ को चिकित्सालय ले गया था।  केशवः श्वः अपि न आगमिष्यति। = केशव कल भी नहीं आएगा।  अद्य व...

फल के नाम

 दाडिमम् - आनर अक्षोटम् - अखरोट आग्रलम् - अमरुद आम्रम् - आम मृद्धीका - अंगूर कर्कटिका - ककड़ी काजवम् - काजू जम्बीरम् - कागजी नींबू कदलीफलम् - केला शुष्कद्राक्षा - किशमिश खर्बुजम् - खरबूजा खर्जुरम् - खजूर उदुम्बरम् - गूलर मधुकर्कटी - चकोतरा प्रियालम् - चिरौंजी जम्बु - जामुन कालिदन्दम् - तरबूज बीजधान्यम् - धनिया अमृतफलम् - नासपाती नारड्गम् - नारंगी नारिकेलम् - नारियल जम्बीरम् - नींबू अकोलम् - पिश्ता पौष्टिकम् - पोस्ता वातादम् - बादाम कर्कन्धु - बंर मधुरिका - मुनक्का सेवम् - सेव

संस्कृत भारती सूचना websites

 वेबसाइट अखिलभारतीयपेज -  https://samskritabharati.in/ वेबसाइट देहलीप्रान्तपेज -  https://samskritabharati.in/state/media_prant?samskrita_bharati=Vm0xMFYySXlSWGhWYkdSVlYwZDRXRmxVU2pSVU1YQllUVmM1VTJKR2NGZFdiRkpYVkRKS1YxTnNjRmhoTVZveldWZHpkMlF4WkhKa1JsWnBWa1ZhVkZaR1kzaFZNRFZ5VFZWV2FHVnFRVGs9 संस्कृतशिक्षणम् वेबसाइट https://www.samskritashikshanam.in अभ्यासपुस्तकम्  https://www.samskritashikshanam.in/abhyashpustakam पत्राचारद्वारासंस्कृतम् https://www.samskritashikshanam.in/pattrachar सम्भाषणसंदेशपत्रिका https://sambhashanasandesha.in संस्कृतभारतीपुस्तकानि https://samskritabharati.in/bookstore संवादशाला https://samskritabharati.in/samvadashala दानम् (डोनेशन) https://samskritabharati.in/donate_for_international_HQ फ़ेसबुक पेज़- https://www.facebook.com/samskritabhartidelhi/ टेलीग्राम चैनल- https://t.me/joinchat/QA54lRrc418vXMOYMWIqyg इंस्टाग्राम- https://www.instagram.com/p/CDTiHTSFzNP/?igshid=hamunigyu9bs ट्विटर- https://twitter.com/SB_Delhi?s=08 यूट्यूब-  https://ww...

।। विद्यालय से जुड़े नाम संस्कृत में ।।

 ।। विद्यालय से जुड़े नाम संस्कृत में ।। (1.) क्लास रूमः--कक्ष्या (2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका, (3.) बेंच (बैठने की)---दीर्घपीठिका, (4.) मेज---उत्पीठिका, (5.) कुर्सीः--आसन्दः, (6.) बैगः--स्यूतः, (7.) किताब--पुस्तकम्, (8.) कलम--लेखनी (कलमः), (9.) लडकी--बाला या बालिका, (10.) लडका--बालः, (11.) छाता---छत्रम्, (12.) टीचर (पुरुष)---शिक्षकः, (13.) टीचर (लेडी) शिक्षिका, (14.) अलमारी--काष्ठमञ्जूषा, (15.) आरामकुर्सी---सुखासन्दिका, (16.) इंक पेंसिल, डॉट पेन--मसितूलिका, (17.) शूज--उपानह्, (18.) ड्रेस---परिधानम्, (19.) ओढनी--प्रच्छदपटः, (20.) ओवरकोट---बृहतिका, (21.) कंघी---प्रसाधनी, (22.) कक्षा का साथी---सतीर्थ्यः, सहपाठी, (23.) कमरा---कक्षः, (24.) खिडकी---गवाक्षः, (25.) पंखा---व्यजनम्, (26.) एसी---वातायनम्, (27.) डेस्टर--मार्जकः, (28.) इन्स्पेक्टर---निरीक्षकः, (29.) कम्प्यूटर---संगणकः, (30.) कागज---कर्गदः, (कागदः) (कर्गलम्) (31.) रिफिल---मसियष्टिः, (32.) कॉपी---सञ्चिका, (33.) रजिस्टर---पञ्जिका, (34.) कार्टुन--उपहासचित्रम्, (35.) ड्रॉइंग---रेखाचित्रम्, (36.) कॉलेज--महाविद्यालयः, (...

स्वपरिचयम्

 🔔🔔 अभ्यासः (२५.१०.२०२०)     मम नाम सत्यनारायणः। अहं प्रातः सार्धपञ्चवादने उत्तिष्ठामि। मुखं प्रक्षालनं करोमि। जलं पिबामि। सप्तवादने दन्तधावनं स्नानं च करोमि। अष्टवादने पूजां करोमि। मन्त्रं पठामि। सपाद-अष्टवादने स्वल्पाहारं स्वीकरोमि। नववादने संस्कृतस्य पठनं करोमि।      मम गृहस्य पुरतः मार्गः अस्ति। मार्गतः बहुः जनाः गच्छन्ति। मार्गस्य दक्षिणतः विद्यालयं अस्ति। विद्यालयस्य पृष्ठतः क्रीडाङ्गणं अस्ति। विद्यालयस्य वामतः बसयानानि सन्ति।     अहं दशवादने मन्दिरं गच्छामि। मन्दिरतः ग्रन्थालयं गच्छामि। ग्रन्थालयतः वित्तकोषं गच्छामि। वित्तकोषतः शाकापणं गच्छामि। शाकापणतः गृहम् आगच्छामि।      अहं शीघ्रं न वदामि। अहं भ्रमणार्थं सायं उद्यानं गच्छामि। तत्र बहुजनाः आगच्छन्ति। अत्र उद्याने बालकाः, बालिकाः, युवकाः, युवत्यः, पुरुषाः,  महिलाः, वृद्धाः च आगच्छन्ति।      सायं सार्धषड्वादने संस्कृतसम्भाषणवर्गं गच्छामि।  तत्र संस्कृतेन सम्भाषणं करोति। अहं अपि प्रयासः करोमि। अष्टवादने सम्भाषणं समाप्तं करोति।      ...

बाल संस्कार

 ।। *बाल संस्कार* ।।  *अपने बच्चो को निम्नलिखित श्लोकों को नित्य दैनन्दिनी में शामिल करने हेतु संस्कार दे एवं खुद भी पढ़े*।  *प्रतिदिन स्मरण योग्य शुभ सुंदर मंत्र। संग्रह* *प्रात: कर-दर्शनम्* कराग्रे वसते लक्ष्मी करमध्ये सरस्वती। करमूले तू गोविन्दः प्रभाते करदर्शनम्॥ *पृथ्वी क्षमा प्रार्थना* समुद्र वसने देवी पर्वत स्तन मंडिते। विष्णु पत्नी नमस्तुभ्यं पाद स्पर्शं क्षमश्वमेव॥ *त्रिदेवों के साथ नवग्रह स्मरण* ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च। गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम्॥ *स्नान मन्त्र* गंगे च यमुने चैव गोदावरी सरस्वती। नर्मदे सिन्धु कावेरी जले अस्मिन् सन्निधिम् कुरु॥ *सूर्यनमस्कार* ॐ सूर्य आत्मा जगतस्तस्युषश्च आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने। दीर्घमायुर्बलं वीर्यं व्याधि शोक विनाशनम् सूर्य पादोदकं तीर्थ जठरे धारयाम्यहम्॥ ॐ मित्राय नम: ॐ रवये नम: ॐ सूर्याय नम: ॐ भानवे नम: ॐ खगाय नम: ॐ पूष्णे नम: ॐ हिरण्यगर्भाय नम: ॐ मरीचये नम: ॐ आदित्याय नम: ॐ सवित्रे नम: ॐ अर्काय नम: ॐ भास्कराय नम: ॐ श्री सवितृ सूर्यनारायणाय नम: ...

नमः संस्कृताय-जल के 100 पर्याय

 एकदन्ताय विद्महे.... संस्कृत में  जल के लिए 100 शब्द है। अर्णः, क्षोदः, क्षद्म, नभः, अम्मः, कवन्धम्, सलिलम्, वाः, वनम्, घृतम, मधु, पुरीषम्, पिप्पलम्, क्षीरम्, विषम्, रेतः, कशः, जन्मः बृबूकम, बुसम्, तुग्र्या बुर्बुरम्, सुक्षेम, धरुणम्, सुरा, अररिन्दानि, ध्वस्मन्वत्, जामि, आयुधानि, क्षपः आहिः, अक्षरम्, स्त्रोतः, तृप्तिः, रसः, उदकम्, पयः, सरः, भषजम्, सहः, शवः, यहः, ओजः, सुखम्, क्षत्रम्, आवयाः, शुभम्, यादुः, भूतम, भुवनम्, भविष्यत्, आपः, महत्, व्योम, यशः महः, सर्णीकम्, स्वृतीकम्, सतीनम्, गहनम्, गभीरम्, गम्भरम्, ईम, अन्नम्, हविः, सद्म, सदनम्, ऋतम्, योनिः, ऋतस्य योनिः, सत्यम्, नीरम्, रयिः, सत्, पूर्णम्, सर्वम, अंक्षितम्, बर्हिः, नाम, सर्पिः, अपः, पवित्रम्, अमृतम्, इन्दुः, हेम, स्वः, सर्गाः, शम्बरम्, अम्वम्, वपुः, अम्बु, तोयम्, तूयम्, कृपीटम, शुक्रम्, तेजः, स्वधा, वारि, जलम्, एवं जलाषम्।